Declension table of mayūrapoṣaka

Deva

MasculineSingularDualPlural
Nominativemayūrapoṣakaḥ mayūrapoṣakau mayūrapoṣakāḥ
Vocativemayūrapoṣaka mayūrapoṣakau mayūrapoṣakāḥ
Accusativemayūrapoṣakam mayūrapoṣakau mayūrapoṣakān
Instrumentalmayūrapoṣakeṇa mayūrapoṣakābhyām mayūrapoṣakaiḥ mayūrapoṣakebhiḥ
Dativemayūrapoṣakāya mayūrapoṣakābhyām mayūrapoṣakebhyaḥ
Ablativemayūrapoṣakāt mayūrapoṣakābhyām mayūrapoṣakebhyaḥ
Genitivemayūrapoṣakasya mayūrapoṣakayoḥ mayūrapoṣakāṇām
Locativemayūrapoṣake mayūrapoṣakayoḥ mayūrapoṣakeṣu

Compound mayūrapoṣaka -

Adverb -mayūrapoṣakam -mayūrapoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria