Declension table of ?mayūrapicchamayī

Deva

FeminineSingularDualPlural
Nominativemayūrapicchamayī mayūrapicchamayyau mayūrapicchamayyaḥ
Vocativemayūrapicchamayi mayūrapicchamayyau mayūrapicchamayyaḥ
Accusativemayūrapicchamayīm mayūrapicchamayyau mayūrapicchamayīḥ
Instrumentalmayūrapicchamayyā mayūrapicchamayībhyām mayūrapicchamayībhiḥ
Dativemayūrapicchamayyai mayūrapicchamayībhyām mayūrapicchamayībhyaḥ
Ablativemayūrapicchamayyāḥ mayūrapicchamayībhyām mayūrapicchamayībhyaḥ
Genitivemayūrapicchamayyāḥ mayūrapicchamayyoḥ mayūrapicchamayīnām
Locativemayūrapicchamayyām mayūrapicchamayyoḥ mayūrapicchamayīṣu

Compound mayūrapicchamayi - mayūrapicchamayī -

Adverb -mayūrapicchamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria