सुबन्तावली ?मयूरपिच्छमयी

Roma

स्त्रीएकद्विबहु
प्रथमामयूरपिच्छमयी मयूरपिच्छमय्यौ मयूरपिच्छमय्यः
सम्बोधनम्मयूरपिच्छमयि मयूरपिच्छमय्यौ मयूरपिच्छमय्यः
द्वितीयामयूरपिच्छमयीम् मयूरपिच्छमय्यौ मयूरपिच्छमयीः
तृतीयामयूरपिच्छमय्या मयूरपिच्छमयीभ्याम् मयूरपिच्छमयीभिः
चतुर्थीमयूरपिच्छमय्यै मयूरपिच्छमयीभ्याम् मयूरपिच्छमयीभ्यः
पञ्चमीमयूरपिच्छमय्याः मयूरपिच्छमयीभ्याम् मयूरपिच्छमयीभ्यः
षष्ठीमयूरपिच्छमय्याः मयूरपिच्छमय्योः मयूरपिच्छमयीनाम्
सप्तमीमयूरपिच्छमय्याम् मयूरपिच्छमय्योः मयूरपिच्छमयीषु

समास मयूरपिच्छमयि मयूरपिच्छमयी

अव्यय ॰मयूरपिच्छमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria