Declension table of mayūrāsana

Deva

NeuterSingularDualPlural
Nominativemayūrāsanam mayūrāsane mayūrāsanāni
Vocativemayūrāsana mayūrāsane mayūrāsanāni
Accusativemayūrāsanam mayūrāsane mayūrāsanāni
Instrumentalmayūrāsanena mayūrāsanābhyām mayūrāsanaiḥ
Dativemayūrāsanāya mayūrāsanābhyām mayūrāsanebhyaḥ
Ablativemayūrāsanāt mayūrāsanābhyām mayūrāsanebhyaḥ
Genitivemayūrāsanasya mayūrāsanayoḥ mayūrāsanānām
Locativemayūrāsane mayūrāsanayoḥ mayūrāsaneṣu

Compound mayūrāsana -

Adverb -mayūrāsanam -mayūrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria