Declension table of ?mayasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemayasaṅgrahaḥ mayasaṅgrahau mayasaṅgrahāḥ
Vocativemayasaṅgraha mayasaṅgrahau mayasaṅgrahāḥ
Accusativemayasaṅgraham mayasaṅgrahau mayasaṅgrahān
Instrumentalmayasaṅgraheṇa mayasaṅgrahābhyām mayasaṅgrahaiḥ mayasaṅgrahebhiḥ
Dativemayasaṅgrahāya mayasaṅgrahābhyām mayasaṅgrahebhyaḥ
Ablativemayasaṅgrahāt mayasaṅgrahābhyām mayasaṅgrahebhyaḥ
Genitivemayasaṅgrahasya mayasaṅgrahayoḥ mayasaṅgrahāṇām
Locativemayasaṅgrahe mayasaṅgrahayoḥ mayasaṅgraheṣu

Compound mayasaṅgraha -

Adverb -mayasaṅgraham -mayasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria