सुबन्तावली ?मयसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमामयसङ्ग्रहः मयसङ्ग्रहौ मयसङ्ग्रहाः
सम्बोधनम्मयसङ्ग्रह मयसङ्ग्रहौ मयसङ्ग्रहाः
द्वितीयामयसङ्ग्रहम् मयसङ्ग्रहौ मयसङ्ग्रहान्
तृतीयामयसङ्ग्रहेण मयसङ्ग्रहाभ्याम् मयसङ्ग्रहैः मयसङ्ग्रहेभिः
चतुर्थीमयसङ्ग्रहाय मयसङ्ग्रहाभ्याम् मयसङ्ग्रहेभ्यः
पञ्चमीमयसङ्ग्रहात् मयसङ्ग्रहाभ्याम् मयसङ्ग्रहेभ्यः
षष्ठीमयसङ्ग्रहस्य मयसङ्ग्रहयोः मयसङ्ग्रहाणाम्
सप्तमीमयसङ्ग्रहे मयसङ्ग्रहयोः मयसङ्ग्रहेषु

समास मयसङ्ग्रह

अव्यय ॰मयसङ्ग्रहम् ॰मयसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria