Declension table of mauñjībandhana

Deva

MasculineSingularDualPlural
Nominativemauñjībandhanaḥ mauñjībandhanau mauñjībandhanāḥ
Vocativemauñjībandhana mauñjībandhanau mauñjībandhanāḥ
Accusativemauñjībandhanam mauñjībandhanau mauñjībandhanān
Instrumentalmauñjībandhanena mauñjībandhanābhyām mauñjībandhanaiḥ
Dativemauñjībandhanāya mauñjībandhanābhyām mauñjībandhanebhyaḥ
Ablativemauñjībandhanāt mauñjībandhanābhyām mauñjībandhanebhyaḥ
Genitivemauñjībandhanasya mauñjībandhanayoḥ mauñjībandhanānām
Locativemauñjībandhane mauñjībandhanayoḥ mauñjībandhaneṣu

Compound mauñjībandhana -

Adverb -mauñjībandhanam -mauñjībandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria