Declension table of maujavata

Deva

NeuterSingularDualPlural
Nominativemaujavatam maujavate maujavatāni
Vocativemaujavata maujavate maujavatāni
Accusativemaujavatam maujavate maujavatāni
Instrumentalmaujavatena maujavatābhyām maujavataiḥ
Dativemaujavatāya maujavatābhyām maujavatebhyaḥ
Ablativemaujavatāt maujavatābhyām maujavatebhyaḥ
Genitivemaujavatasya maujavatayoḥ maujavatānām
Locativemaujavate maujavatayoḥ maujavateṣu

Compound maujavata -

Adverb -maujavatam -maujavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria