Declension table of maudgalyāyana

Deva

MasculineSingularDualPlural
Nominativemaudgalyāyanaḥ maudgalyāyanau maudgalyāyanāḥ
Vocativemaudgalyāyana maudgalyāyanau maudgalyāyanāḥ
Accusativemaudgalyāyanam maudgalyāyanau maudgalyāyanān
Instrumentalmaudgalyāyanena maudgalyāyanābhyām maudgalyāyanaiḥ maudgalyāyanebhiḥ
Dativemaudgalyāyanāya maudgalyāyanābhyām maudgalyāyanebhyaḥ
Ablativemaudgalyāyanāt maudgalyāyanābhyām maudgalyāyanebhyaḥ
Genitivemaudgalyāyanasya maudgalyāyanayoḥ maudgalyāyanānām
Locativemaudgalyāyane maudgalyāyanayoḥ maudgalyāyaneṣu

Compound maudgalyāyana -

Adverb -maudgalyāyanam -maudgalyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria