Declension table of matsyendranātha

Deva

MasculineSingularDualPlural
Nominativematsyendranāthaḥ matsyendranāthau matsyendranāthāḥ
Vocativematsyendranātha matsyendranāthau matsyendranāthāḥ
Accusativematsyendranātham matsyendranāthau matsyendranāthān
Instrumentalmatsyendranāthena matsyendranāthābhyām matsyendranāthaiḥ matsyendranāthebhiḥ
Dativematsyendranāthāya matsyendranāthābhyām matsyendranāthebhyaḥ
Ablativematsyendranāthāt matsyendranāthābhyām matsyendranāthebhyaḥ
Genitivematsyendranāthasya matsyendranāthayoḥ matsyendranāthānām
Locativematsyendranāthe matsyendranāthayoḥ matsyendranātheṣu

Compound matsyendranātha -

Adverb -matsyendranātham -matsyendranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria