Declension table of matsyagandhī

Deva

FeminineSingularDualPlural
Nominativematsyagandhī matsyagandhyau matsyagandhyaḥ
Vocativematsyagandhi matsyagandhyau matsyagandhyaḥ
Accusativematsyagandhīm matsyagandhyau matsyagandhīḥ
Instrumentalmatsyagandhyā matsyagandhībhyām matsyagandhībhiḥ
Dativematsyagandhyai matsyagandhībhyām matsyagandhībhyaḥ
Ablativematsyagandhyāḥ matsyagandhībhyām matsyagandhībhyaḥ
Genitivematsyagandhyāḥ matsyagandhyoḥ matsyagandhīnām
Locativematsyagandhyām matsyagandhyoḥ matsyagandhīṣu

Compound matsyagandhi - matsyagandhī -

Adverb -matsyagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria