सुबन्तावली ?मतङ्गतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमामतङ्गतीर्थम् मतङ्गतीर्थे मतङ्गतीर्थानि
सम्बोधनम्मतङ्गतीर्थ मतङ्गतीर्थे मतङ्गतीर्थानि
द्वितीयामतङ्गतीर्थम् मतङ्गतीर्थे मतङ्गतीर्थानि
तृतीयामतङ्गतीर्थेन मतङ्गतीर्थाभ्याम् मतङ्गतीर्थैः
चतुर्थीमतङ्गतीर्थाय मतङ्गतीर्थाभ्याम् मतङ्गतीर्थेभ्यः
पञ्चमीमतङ्गतीर्थात् मतङ्गतीर्थाभ्याम् मतङ्गतीर्थेभ्यः
षष्ठीमतङ्गतीर्थस्य मतङ्गतीर्थयोः मतङ्गतीर्थानाम्
सप्तमीमतङ्गतीर्थे मतङ्गतीर्थयोः मतङ्गतीर्थेषु

समास मतङ्गतीर्थ

अव्यय ॰मतङ्गतीर्थम् ॰मतङ्गतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria