Declension table of ?mataṅgatīrtha

Deva

NeuterSingularDualPlural
Nominativemataṅgatīrtham mataṅgatīrthe mataṅgatīrthāni
Vocativemataṅgatīrtha mataṅgatīrthe mataṅgatīrthāni
Accusativemataṅgatīrtham mataṅgatīrthe mataṅgatīrthāni
Instrumentalmataṅgatīrthena mataṅgatīrthābhyām mataṅgatīrthaiḥ
Dativemataṅgatīrthāya mataṅgatīrthābhyām mataṅgatīrthebhyaḥ
Ablativemataṅgatīrthāt mataṅgatīrthābhyām mataṅgatīrthebhyaḥ
Genitivemataṅgatīrthasya mataṅgatīrthayoḥ mataṅgatīrthānām
Locativemataṅgatīrthe mataṅgatīrthayoḥ mataṅgatīrtheṣu

Compound mataṅgatīrtha -

Adverb -mataṅgatīrtham -mataṅgatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria