Declension table of ?mataṅgapārameśvara

Deva

MasculineSingularDualPlural
Nominativemataṅgapārameśvaraḥ mataṅgapārameśvarau mataṅgapārameśvarāḥ
Vocativemataṅgapārameśvara mataṅgapārameśvarau mataṅgapārameśvarāḥ
Accusativemataṅgapārameśvaram mataṅgapārameśvarau mataṅgapārameśvarān
Instrumentalmataṅgapārameśvareṇa mataṅgapārameśvarābhyām mataṅgapārameśvaraiḥ mataṅgapārameśvarebhiḥ
Dativemataṅgapārameśvarāya mataṅgapārameśvarābhyām mataṅgapārameśvarebhyaḥ
Ablativemataṅgapārameśvarāt mataṅgapārameśvarābhyām mataṅgapārameśvarebhyaḥ
Genitivemataṅgapārameśvarasya mataṅgapārameśvarayoḥ mataṅgapārameśvarāṇām
Locativemataṅgapārameśvare mataṅgapārameśvarayoḥ mataṅgapārameśvareṣu

Compound mataṅgapārameśvara -

Adverb -mataṅgapārameśvaram -mataṅgapārameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria