सुबन्तावली ?मतङ्गपारमेश्वर

Roma

पुमान्एकद्विबहु
प्रथमामतङ्गपारमेश्वरः मतङ्गपारमेश्वरौ मतङ्गपारमेश्वराः
सम्बोधनम्मतङ्गपारमेश्वर मतङ्गपारमेश्वरौ मतङ्गपारमेश्वराः
द्वितीयामतङ्गपारमेश्वरम् मतङ्गपारमेश्वरौ मतङ्गपारमेश्वरान्
तृतीयामतङ्गपारमेश्वरेण मतङ्गपारमेश्वराभ्याम् मतङ्गपारमेश्वरैः मतङ्गपारमेश्वरेभिः
चतुर्थीमतङ्गपारमेश्वराय मतङ्गपारमेश्वराभ्याम् मतङ्गपारमेश्वरेभ्यः
पञ्चमीमतङ्गपारमेश्वरात् मतङ्गपारमेश्वराभ्याम् मतङ्गपारमेश्वरेभ्यः
षष्ठीमतङ्गपारमेश्वरस्य मतङ्गपारमेश्वरयोः मतङ्गपारमेश्वराणाम्
सप्तमीमतङ्गपारमेश्वरे मतङ्गपारमेश्वरयोः मतङ्गपारमेश्वरेषु

समास मतङ्गपारमेश्वर

अव्यय ॰मतङ्गपारमेश्वरम् ॰मतङ्गपारमेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria