Declension table of ?mataṅgahataka

Deva

MasculineSingularDualPlural
Nominativemataṅgahatakaḥ mataṅgahatakau mataṅgahatakāḥ
Vocativemataṅgahataka mataṅgahatakau mataṅgahatakāḥ
Accusativemataṅgahatakam mataṅgahatakau mataṅgahatakān
Instrumentalmataṅgahatakena mataṅgahatakābhyām mataṅgahatakaiḥ mataṅgahatakebhiḥ
Dativemataṅgahatakāya mataṅgahatakābhyām mataṅgahatakebhyaḥ
Ablativemataṅgahatakāt mataṅgahatakābhyām mataṅgahatakebhyaḥ
Genitivemataṅgahatakasya mataṅgahatakayoḥ mataṅgahatakānām
Locativemataṅgahatake mataṅgahatakayoḥ mataṅgahatakeṣu

Compound mataṅgahataka -

Adverb -mataṅgahatakam -mataṅgahatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria