सुबन्तावली ?मतङ्गहतक

Roma

पुमान्एकद्विबहु
प्रथमामतङ्गहतकः मतङ्गहतकौ मतङ्गहतकाः
सम्बोधनम्मतङ्गहतक मतङ्गहतकौ मतङ्गहतकाः
द्वितीयामतङ्गहतकम् मतङ्गहतकौ मतङ्गहतकान्
तृतीयामतङ्गहतकेन मतङ्गहतकाभ्याम् मतङ्गहतकैः मतङ्गहतकेभिः
चतुर्थीमतङ्गहतकाय मतङ्गहतकाभ्याम् मतङ्गहतकेभ्यः
पञ्चमीमतङ्गहतकात् मतङ्गहतकाभ्याम् मतङ्गहतकेभ्यः
षष्ठीमतङ्गहतकस्य मतङ्गहतकयोः मतङ्गहतकानाम्
सप्तमीमतङ्गहतके मतङ्गहतकयोः मतङ्गहतकेषु

समास मतङ्गहतक

अव्यय ॰मतङ्गहतकम् ॰मतङ्गहतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria