Declension table of ?mataṅgānucara

Deva

MasculineSingularDualPlural
Nominativemataṅgānucaraḥ mataṅgānucarau mataṅgānucarāḥ
Vocativemataṅgānucara mataṅgānucarau mataṅgānucarāḥ
Accusativemataṅgānucaram mataṅgānucarau mataṅgānucarān
Instrumentalmataṅgānucareṇa mataṅgānucarābhyām mataṅgānucaraiḥ mataṅgānucarebhiḥ
Dativemataṅgānucarāya mataṅgānucarābhyām mataṅgānucarebhyaḥ
Ablativemataṅgānucarāt mataṅgānucarābhyām mataṅgānucarebhyaḥ
Genitivemataṅgānucarasya mataṅgānucarayoḥ mataṅgānucarāṇām
Locativemataṅgānucare mataṅgānucarayoḥ mataṅgānucareṣu

Compound mataṅgānucara -

Adverb -mataṅgānucaram -mataṅgānucarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria