सुबन्तावली ?मतङ्गानुचर

Roma

पुमान्एकद्विबहु
प्रथमामतङ्गानुचरः मतङ्गानुचरौ मतङ्गानुचराः
सम्बोधनम्मतङ्गानुचर मतङ्गानुचरौ मतङ्गानुचराः
द्वितीयामतङ्गानुचरम् मतङ्गानुचरौ मतङ्गानुचरान्
तृतीयामतङ्गानुचरेण मतङ्गानुचराभ्याम् मतङ्गानुचरैः मतङ्गानुचरेभिः
चतुर्थीमतङ्गानुचराय मतङ्गानुचराभ्याम् मतङ्गानुचरेभ्यः
पञ्चमीमतङ्गानुचरात् मतङ्गानुचराभ्याम् मतङ्गानुचरेभ्यः
षष्ठीमतङ्गानुचरस्य मतङ्गानुचरयोः मतङ्गानुचराणाम्
सप्तमीमतङ्गानुचरे मतङ्गानुचरयोः मतङ्गानुचरेषु

समास मतङ्गानुचर

अव्यय ॰मतङ्गानुचरम् ॰मतङ्गानुचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria