सुबन्तावली ?मर्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामर्गिष्यन्ती मर्गिष्यन्त्यौ मर्गिष्यन्त्यः
सम्बोधनम्मर्गिष्यन्ति मर्गिष्यन्त्यौ मर्गिष्यन्त्यः
द्वितीयामर्गिष्यन्तीम् मर्गिष्यन्त्यौ मर्गिष्यन्तीः
तृतीयामर्गिष्यन्त्या मर्गिष्यन्तीभ्याम् मर्गिष्यन्तीभिः
चतुर्थीमर्गिष्यन्त्यै मर्गिष्यन्तीभ्याम् मर्गिष्यन्तीभ्यः
पञ्चमीमर्गिष्यन्त्याः मर्गिष्यन्तीभ्याम् मर्गिष्यन्तीभ्यः
षष्ठीमर्गिष्यन्त्याः मर्गिष्यन्त्योः मर्गिष्यन्तीनाम्
सप्तमीमर्गिष्यन्त्याम् मर्गिष्यन्त्योः मर्गिष्यन्तीषु

समास मर्गिष्यन्ति मर्गिष्यन्ती

अव्यय ॰मर्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria