Declension table of manvartha

Deva

MasculineSingularDualPlural
Nominativemanvarthaḥ manvarthau manvarthāḥ
Vocativemanvartha manvarthau manvarthāḥ
Accusativemanvartham manvarthau manvarthān
Instrumentalmanvarthena manvarthābhyām manvarthaiḥ manvarthebhiḥ
Dativemanvarthāya manvarthābhyām manvarthebhyaḥ
Ablativemanvarthāt manvarthābhyām manvarthebhyaḥ
Genitivemanvarthasya manvarthayoḥ manvarthānām
Locativemanvarthe manvarthayoḥ manvartheṣu

Compound manvartha -

Adverb -manvartham -manvarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria