Declension table of manvālaya

Deva

NeuterSingularDualPlural
Nominativemanvālayam manvālaye manvālayāni
Vocativemanvālaya manvālaye manvālayāni
Accusativemanvālayam manvālaye manvālayāni
Instrumentalmanvālayena manvālayābhyām manvālayaiḥ
Dativemanvālayāya manvālayābhyām manvālayebhyaḥ
Ablativemanvālayāt manvālayābhyām manvālayebhyaḥ
Genitivemanvālayasya manvālayayoḥ manvālayānām
Locativemanvālaye manvālayayoḥ manvālayeṣu

Compound manvālaya -

Adverb -manvālayam -manvālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria