Declension table of manujanātha

Deva

MasculineSingularDualPlural
Nominativemanujanāthaḥ manujanāthau manujanāthāḥ
Vocativemanujanātha manujanāthau manujanāthāḥ
Accusativemanujanātham manujanāthau manujanāthān
Instrumentalmanujanāthena manujanāthābhyām manujanāthaiḥ manujanāthebhiḥ
Dativemanujanāthāya manujanāthābhyām manujanāthebhyaḥ
Ablativemanujanāthāt manujanāthābhyām manujanāthebhyaḥ
Genitivemanujanāthasya manujanāthayoḥ manujanāthānām
Locativemanujanāthe manujanāthayoḥ manujanātheṣu

Compound manujanātha -

Adverb -manujanātham -manujanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria