Declension table of ?manujātmajā

Deva

FeminineSingularDualPlural
Nominativemanujātmajā manujātmaje manujātmajāḥ
Vocativemanujātmaje manujātmaje manujātmajāḥ
Accusativemanujātmajām manujātmaje manujātmajāḥ
Instrumentalmanujātmajayā manujātmajābhyām manujātmajābhiḥ
Dativemanujātmajāyai manujātmajābhyām manujātmajābhyaḥ
Ablativemanujātmajāyāḥ manujātmajābhyām manujātmajābhyaḥ
Genitivemanujātmajāyāḥ manujātmajayoḥ manujātmajānām
Locativemanujātmajāyām manujātmajayoḥ manujātmajāsu

Adverb -manujātmajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria