सुबन्तावली ?मनुजात्मजा

Roma

स्त्रीएकद्विबहु
प्रथमामनुजात्मजा मनुजात्मजे मनुजात्मजाः
सम्बोधनम्मनुजात्मजे मनुजात्मजे मनुजात्मजाः
द्वितीयामनुजात्मजाम् मनुजात्मजे मनुजात्मजाः
तृतीयामनुजात्मजया मनुजात्मजाभ्याम् मनुजात्मजाभिः
चतुर्थीमनुजात्मजायै मनुजात्मजाभ्याम् मनुजात्मजाभ्यः
पञ्चमीमनुजात्मजायाः मनुजात्मजाभ्याम् मनुजात्मजाभ्यः
षष्ठीमनुजात्मजायाः मनुजात्मजयोः मनुजात्मजानाम्
सप्तमीमनुजात्मजायाम् मनुजात्मजयोः मनुजात्मजासु

अव्यय ॰मनुजात्मजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria