Declension table of manubṛhaspatisaṃvāda

Deva

MasculineSingularDualPlural
Nominativemanubṛhaspatisaṃvādaḥ manubṛhaspatisaṃvādau manubṛhaspatisaṃvādāḥ
Vocativemanubṛhaspatisaṃvāda manubṛhaspatisaṃvādau manubṛhaspatisaṃvādāḥ
Accusativemanubṛhaspatisaṃvādam manubṛhaspatisaṃvādau manubṛhaspatisaṃvādān
Instrumentalmanubṛhaspatisaṃvādena manubṛhaspatisaṃvādābhyām manubṛhaspatisaṃvādaiḥ manubṛhaspatisaṃvādebhiḥ
Dativemanubṛhaspatisaṃvādāya manubṛhaspatisaṃvādābhyām manubṛhaspatisaṃvādebhyaḥ
Ablativemanubṛhaspatisaṃvādāt manubṛhaspatisaṃvādābhyām manubṛhaspatisaṃvādebhyaḥ
Genitivemanubṛhaspatisaṃvādasya manubṛhaspatisaṃvādayoḥ manubṛhaspatisaṃvādānām
Locativemanubṛhaspatisaṃvāde manubṛhaspatisaṃvādayoḥ manubṛhaspatisaṃvādeṣu

Compound manubṛhaspatisaṃvāda -

Adverb -manubṛhaspatisaṃvādam -manubṛhaspatisaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria