Declension table of manuṣa

Deva

MasculineSingularDualPlural
Nominativemanuṣaḥ manuṣau manuṣāḥ
Vocativemanuṣa manuṣau manuṣāḥ
Accusativemanuṣam manuṣau manuṣān
Instrumentalmanuṣeṇa manuṣābhyām manuṣaiḥ manuṣebhiḥ
Dativemanuṣāya manuṣābhyām manuṣebhyaḥ
Ablativemanuṣāt manuṣābhyām manuṣebhyaḥ
Genitivemanuṣasya manuṣayoḥ manuṣāṇām
Locativemanuṣe manuṣayoḥ manuṣeṣu

Compound manuṣa -

Adverb -manuṣam -manuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria