सुबन्तावली मन्त्रवीर्य

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रवीर्यः मन्त्रवीर्यौ मन्त्रवीर्याः
सम्बोधनम्मन्त्रवीर्य मन्त्रवीर्यौ मन्त्रवीर्याः
द्वितीयामन्त्रवीर्यम् मन्त्रवीर्यौ मन्त्रवीर्यान्
तृतीयामन्त्रवीर्येण मन्त्रवीर्याभ्याम् मन्त्रवीर्यैः मन्त्रवीर्येभिः
चतुर्थीमन्त्रवीर्याय मन्त्रवीर्याभ्याम् मन्त्रवीर्येभ्यः
पञ्चमीमन्त्रवीर्यात् मन्त्रवीर्याभ्याम् मन्त्रवीर्येभ्यः
षष्ठीमन्त्रवीर्यस्य मन्त्रवीर्ययोः मन्त्रवीर्याणाम्
सप्तमीमन्त्रवीर्ये मन्त्रवीर्ययोः मन्त्रवीर्येषु

समास मन्त्रवीर्य

अव्यय ॰मन्त्रवीर्यम् ॰मन्त्रवीर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria