Declension table of mantrauṣadhivaśa

Deva

NeuterSingularDualPlural
Nominativemantrauṣadhivaśam mantrauṣadhivaśe mantrauṣadhivaśāni
Vocativemantrauṣadhivaśa mantrauṣadhivaśe mantrauṣadhivaśāni
Accusativemantrauṣadhivaśam mantrauṣadhivaśe mantrauṣadhivaśāni
Instrumentalmantrauṣadhivaśena mantrauṣadhivaśābhyām mantrauṣadhivaśaiḥ
Dativemantrauṣadhivaśāya mantrauṣadhivaśābhyām mantrauṣadhivaśebhyaḥ
Ablativemantrauṣadhivaśāt mantrauṣadhivaśābhyām mantrauṣadhivaśebhyaḥ
Genitivemantrauṣadhivaśasya mantrauṣadhivaśayoḥ mantrauṣadhivaśānām
Locativemantrauṣadhivaśe mantrauṣadhivaśayoḥ mantrauṣadhivaśeṣu

Compound mantrauṣadhivaśa -

Adverb -mantrauṣadhivaśam -mantrauṣadhivaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria