Declension table of mantrauṣadhivaśa

Deva

MasculineSingularDualPlural
Nominativemantrauṣadhivaśaḥ mantrauṣadhivaśau mantrauṣadhivaśāḥ
Vocativemantrauṣadhivaśa mantrauṣadhivaśau mantrauṣadhivaśāḥ
Accusativemantrauṣadhivaśam mantrauṣadhivaśau mantrauṣadhivaśān
Instrumentalmantrauṣadhivaśena mantrauṣadhivaśābhyām mantrauṣadhivaśaiḥ mantrauṣadhivaśebhiḥ
Dativemantrauṣadhivaśāya mantrauṣadhivaśābhyām mantrauṣadhivaśebhyaḥ
Ablativemantrauṣadhivaśāt mantrauṣadhivaśābhyām mantrauṣadhivaśebhyaḥ
Genitivemantrauṣadhivaśasya mantrauṣadhivaśayoḥ mantrauṣadhivaśānām
Locativemantrauṣadhivaśe mantrauṣadhivaśayoḥ mantrauṣadhivaśeṣu

Compound mantrauṣadhivaśa -

Adverb -mantrauṣadhivaśam -mantrauṣadhivaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria