Declension table of ?mantrasaṅkalanā

Deva

FeminineSingularDualPlural
Nominativemantrasaṅkalanā mantrasaṅkalane mantrasaṅkalanāḥ
Vocativemantrasaṅkalane mantrasaṅkalane mantrasaṅkalanāḥ
Accusativemantrasaṅkalanām mantrasaṅkalane mantrasaṅkalanāḥ
Instrumentalmantrasaṅkalanayā mantrasaṅkalanābhyām mantrasaṅkalanābhiḥ
Dativemantrasaṅkalanāyai mantrasaṅkalanābhyām mantrasaṅkalanābhyaḥ
Ablativemantrasaṅkalanāyāḥ mantrasaṅkalanābhyām mantrasaṅkalanābhyaḥ
Genitivemantrasaṅkalanāyāḥ mantrasaṅkalanayoḥ mantrasaṅkalanānām
Locativemantrasaṅkalanāyām mantrasaṅkalanayoḥ mantrasaṅkalanāsu

Adverb -mantrasaṅkalanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria