सुबन्तावली ?मन्त्रसङ्कलना

Roma

स्त्रीएकद्विबहु
प्रथमामन्त्रसङ्कलना मन्त्रसङ्कलने मन्त्रसङ्कलनाः
सम्बोधनम्मन्त्रसङ्कलने मन्त्रसङ्कलने मन्त्रसङ्कलनाः
द्वितीयामन्त्रसङ्कलनाम् मन्त्रसङ्कलने मन्त्रसङ्कलनाः
तृतीयामन्त्रसङ्कलनया मन्त्रसङ्कलनाभ्याम् मन्त्रसङ्कलनाभिः
चतुर्थीमन्त्रसङ्कलनायै मन्त्रसङ्कलनाभ्याम् मन्त्रसङ्कलनाभ्यः
पञ्चमीमन्त्रसङ्कलनायाः मन्त्रसङ्कलनाभ्याम् मन्त्रसङ्कलनाभ्यः
षष्ठीमन्त्रसङ्कलनायाः मन्त्रसङ्कलनयोः मन्त्रसङ्कलनानाम्
सप्तमीमन्त्रसङ्कलनायाम् मन्त्रसङ्कलनयोः मन्त्रसङ्कलनासु

अव्यय ॰मन्त्रसङ्कलनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria