Declension table of ?mantrapūtātman

Deva

MasculineSingularDualPlural
Nominativemantrapūtātmā mantrapūtātmānau mantrapūtātmānaḥ
Vocativemantrapūtātman mantrapūtātmānau mantrapūtātmānaḥ
Accusativemantrapūtātmānam mantrapūtātmānau mantrapūtātmanaḥ
Instrumentalmantrapūtātmanā mantrapūtātmabhyām mantrapūtātmabhiḥ
Dativemantrapūtātmane mantrapūtātmabhyām mantrapūtātmabhyaḥ
Ablativemantrapūtātmanaḥ mantrapūtātmabhyām mantrapūtātmabhyaḥ
Genitivemantrapūtātmanaḥ mantrapūtātmanoḥ mantrapūtātmanām
Locativemantrapūtātmani mantrapūtātmanoḥ mantrapūtātmasu

Compound mantrapūtātma -

Adverb -mantrapūtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria