सुबन्तावली ?मन्त्रपूतात्मन्

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रपूतात्मा मन्त्रपूतात्मानौ मन्त्रपूतात्मानः
सम्बोधनम्मन्त्रपूतात्मन् मन्त्रपूतात्मानौ मन्त्रपूतात्मानः
द्वितीयामन्त्रपूतात्मानम् मन्त्रपूतात्मानौ मन्त्रपूतात्मनः
तृतीयामन्त्रपूतात्मना मन्त्रपूतात्मभ्याम् मन्त्रपूतात्मभिः
चतुर्थीमन्त्रपूतात्मने मन्त्रपूतात्मभ्याम् मन्त्रपूतात्मभ्यः
पञ्चमीमन्त्रपूतात्मनः मन्त्रपूतात्मभ्याम् मन्त्रपूतात्मभ्यः
षष्ठीमन्त्रपूतात्मनः मन्त्रपूतात्मनोः मन्त्रपूतात्मनाम्
सप्तमीमन्त्रपूतात्मनि मन्त्रपूतात्मनोः मन्त्रपूतात्मसु

समास मन्त्रपूतात्म

अव्यय ॰मन्त्रपूतात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria