Declension table of mantramuktāvalī

Deva

FeminineSingularDualPlural
Nominativemantramuktāvalī mantramuktāvalyau mantramuktāvalyaḥ
Vocativemantramuktāvali mantramuktāvalyau mantramuktāvalyaḥ
Accusativemantramuktāvalīm mantramuktāvalyau mantramuktāvalīḥ
Instrumentalmantramuktāvalyā mantramuktāvalībhyām mantramuktāvalībhiḥ
Dativemantramuktāvalyai mantramuktāvalībhyām mantramuktāvalībhyaḥ
Ablativemantramuktāvalyāḥ mantramuktāvalībhyām mantramuktāvalībhyaḥ
Genitivemantramuktāvalyāḥ mantramuktāvalyoḥ mantramuktāvalīnām
Locativemantramuktāvalyām mantramuktāvalyoḥ mantramuktāvalīṣu

Compound mantramuktāvali - mantramuktāvalī -

Adverb -mantramuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria