सुबन्तावली ?मन्त्रब्राह्मणविद्

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्त्रब्राह्मणवित् मन्त्रब्राह्मणविदी मन्त्रब्राह्मणविन्दि
सम्बोधनम्मन्त्रब्राह्मणवित् मन्त्रब्राह्मणविदी मन्त्रब्राह्मणविन्दि
द्वितीयामन्त्रब्राह्मणवित् मन्त्रब्राह्मणविदी मन्त्रब्राह्मणविन्दि
तृतीयामन्त्रब्राह्मणविदा मन्त्रब्राह्मणविद्भ्याम् मन्त्रब्राह्मणविद्भिः
चतुर्थीमन्त्रब्राह्मणविदे मन्त्रब्राह्मणविद्भ्याम् मन्त्रब्राह्मणविद्भ्यः
पञ्चमीमन्त्रब्राह्मणविदः मन्त्रब्राह्मणविद्भ्याम् मन्त्रब्राह्मणविद्भ्यः
षष्ठीमन्त्रब्राह्मणविदः मन्त्रब्राह्मणविदोः मन्त्रब्राह्मणविदाम्
सप्तमीमन्त्रब्राह्मणविदि मन्त्रब्राह्मणविदोः मन्त्रब्राह्मणवित्सु

समास मन्त्रब्राह्मणवित्

अव्यय ॰मन्त्रब्राह्मणवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria