Declension table of ?mantrabrāhmaṇavid

Deva

NeuterSingularDualPlural
Nominativemantrabrāhmaṇavit mantrabrāhmaṇavidī mantrabrāhmaṇavindi
Vocativemantrabrāhmaṇavit mantrabrāhmaṇavidī mantrabrāhmaṇavindi
Accusativemantrabrāhmaṇavit mantrabrāhmaṇavidī mantrabrāhmaṇavindi
Instrumentalmantrabrāhmaṇavidā mantrabrāhmaṇavidbhyām mantrabrāhmaṇavidbhiḥ
Dativemantrabrāhmaṇavide mantrabrāhmaṇavidbhyām mantrabrāhmaṇavidbhyaḥ
Ablativemantrabrāhmaṇavidaḥ mantrabrāhmaṇavidbhyām mantrabrāhmaṇavidbhyaḥ
Genitivemantrabrāhmaṇavidaḥ mantrabrāhmaṇavidoḥ mantrabrāhmaṇavidām
Locativemantrabrāhmaṇavidi mantrabrāhmaṇavidoḥ mantrabrāhmaṇavitsu

Compound mantrabrāhmaṇavit -

Adverb -mantrabrāhmaṇavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria