Declension table of ?mantrārthakaumudī

Deva

FeminineSingularDualPlural
Nominativemantrārthakaumudī mantrārthakaumudyau mantrārthakaumudyaḥ
Vocativemantrārthakaumudi mantrārthakaumudyau mantrārthakaumudyaḥ
Accusativemantrārthakaumudīm mantrārthakaumudyau mantrārthakaumudīḥ
Instrumentalmantrārthakaumudyā mantrārthakaumudībhyām mantrārthakaumudībhiḥ
Dativemantrārthakaumudyai mantrārthakaumudībhyām mantrārthakaumudībhyaḥ
Ablativemantrārthakaumudyāḥ mantrārthakaumudībhyām mantrārthakaumudībhyaḥ
Genitivemantrārthakaumudyāḥ mantrārthakaumudyoḥ mantrārthakaumudīnām
Locativemantrārthakaumudyām mantrārthakaumudyoḥ mantrārthakaumudīṣu

Compound mantrārthakaumudi - mantrārthakaumudī -

Adverb -mantrārthakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria