सुबन्तावली ?मन्त्रार्थकौमुदी

Roma

स्त्रीएकद्विबहु
प्रथमामन्त्रार्थकौमुदी मन्त्रार्थकौमुद्यौ मन्त्रार्थकौमुद्यः
सम्बोधनम्मन्त्रार्थकौमुदि मन्त्रार्थकौमुद्यौ मन्त्रार्थकौमुद्यः
द्वितीयामन्त्रार्थकौमुदीम् मन्त्रार्थकौमुद्यौ मन्त्रार्थकौमुदीः
तृतीयामन्त्रार्थकौमुद्या मन्त्रार्थकौमुदीभ्याम् मन्त्रार्थकौमुदीभिः
चतुर्थीमन्त्रार्थकौमुद्यै मन्त्रार्थकौमुदीभ्याम् मन्त्रार्थकौमुदीभ्यः
पञ्चमीमन्त्रार्थकौमुद्याः मन्त्रार्थकौमुदीभ्याम् मन्त्रार्थकौमुदीभ्यः
षष्ठीमन्त्रार्थकौमुद्याः मन्त्रार्थकौमुद्योः मन्त्रार्थकौमुदीनाम्
सप्तमीमन्त्रार्थकौमुद्याम् मन्त्रार्थकौमुद्योः मन्त्रार्थकौमुदीषु

समास मन्त्रार्थकौमुदि मन्त्रार्थकौमुदी

अव्यय ॰मन्त्रार्थकौमुदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria