Declension table of ?manthanaghaṭī

Deva

FeminineSingularDualPlural
Nominativemanthanaghaṭī manthanaghaṭyau manthanaghaṭyaḥ
Vocativemanthanaghaṭi manthanaghaṭyau manthanaghaṭyaḥ
Accusativemanthanaghaṭīm manthanaghaṭyau manthanaghaṭīḥ
Instrumentalmanthanaghaṭyā manthanaghaṭībhyām manthanaghaṭībhiḥ
Dativemanthanaghaṭyai manthanaghaṭībhyām manthanaghaṭībhyaḥ
Ablativemanthanaghaṭyāḥ manthanaghaṭībhyām manthanaghaṭībhyaḥ
Genitivemanthanaghaṭyāḥ manthanaghaṭyoḥ manthanaghaṭīnām
Locativemanthanaghaṭyām manthanaghaṭyoḥ manthanaghaṭīṣu

Compound manthanaghaṭi - manthanaghaṭī -

Adverb -manthanaghaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria