सुबन्तावली ?मन्थनघटी

Roma

स्त्रीएकद्विबहु
प्रथमामन्थनघटी मन्थनघट्यौ मन्थनघट्यः
सम्बोधनम्मन्थनघटि मन्थनघट्यौ मन्थनघट्यः
द्वितीयामन्थनघटीम् मन्थनघट्यौ मन्थनघटीः
तृतीयामन्थनघट्या मन्थनघटीभ्याम् मन्थनघटीभिः
चतुर्थीमन्थनघट्यै मन्थनघटीभ्याम् मन्थनघटीभ्यः
पञ्चमीमन्थनघट्याः मन्थनघटीभ्याम् मन्थनघटीभ्यः
षष्ठीमन्थनघट्याः मन्थनघट्योः मन्थनघटीनाम्
सप्तमीमन्थनघट्याम् मन्थनघट्योः मन्थनघटीषु

समास मन्थनघटि मन्थनघटी

अव्यय ॰मन्थनघटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria