Declension table of manthana

Deva

NeuterSingularDualPlural
Nominativemanthanam manthane manthanāni
Vocativemanthana manthane manthanāni
Accusativemanthanam manthane manthanāni
Instrumentalmanthanena manthanābhyām manthanaiḥ
Dativemanthanāya manthanābhyām manthanebhyaḥ
Ablativemanthanāt manthanābhyām manthanebhyaḥ
Genitivemanthanasya manthanayoḥ manthanānām
Locativemanthane manthanayoḥ manthaneṣu

Compound manthana -

Adverb -manthanam -manthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria