सुबन्तावली ?मनोवाग्देहजा

Roma

स्त्रीएकद्विबहु
प्रथमामनोवाग्देहजा मनोवाग्देहजे मनोवाग्देहजाः
सम्बोधनम्मनोवाग्देहजे मनोवाग्देहजे मनोवाग्देहजाः
द्वितीयामनोवाग्देहजाम् मनोवाग्देहजे मनोवाग्देहजाः
तृतीयामनोवाग्देहजया मनोवाग्देहजाभ्याम् मनोवाग्देहजाभिः
चतुर्थीमनोवाग्देहजायै मनोवाग्देहजाभ्याम् मनोवाग्देहजाभ्यः
पञ्चमीमनोवाग्देहजायाः मनोवाग्देहजाभ्याम् मनोवाग्देहजाभ्यः
षष्ठीमनोवाग्देहजायाः मनोवाग्देहजयोः मनोवाग्देहजानाम्
सप्तमीमनोवाग्देहजायाम् मनोवाग्देहजयोः मनोवाग्देहजासु

अव्यय ॰मनोवाग्देहजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria