Declension table of ?manovāgdehajā

Deva

FeminineSingularDualPlural
Nominativemanovāgdehajā manovāgdehaje manovāgdehajāḥ
Vocativemanovāgdehaje manovāgdehaje manovāgdehajāḥ
Accusativemanovāgdehajām manovāgdehaje manovāgdehajāḥ
Instrumentalmanovāgdehajayā manovāgdehajābhyām manovāgdehajābhiḥ
Dativemanovāgdehajāyai manovāgdehajābhyām manovāgdehajābhyaḥ
Ablativemanovāgdehajāyāḥ manovāgdehajābhyām manovāgdehajābhyaḥ
Genitivemanovāgdehajāyāḥ manovāgdehajayoḥ manovāgdehajānām
Locativemanovāgdehajāyām manovāgdehajayoḥ manovāgdehajāsu

Adverb -manovāgdehajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria