सुबन्तावली ?मनोवाग्देहज

Roma

पुमान्एकद्विबहु
प्रथमामनोवाग्देहजः मनोवाग्देहजौ मनोवाग्देहजाः
सम्बोधनम्मनोवाग्देहज मनोवाग्देहजौ मनोवाग्देहजाः
द्वितीयामनोवाग्देहजम् मनोवाग्देहजौ मनोवाग्देहजान्
तृतीयामनोवाग्देहजेन मनोवाग्देहजाभ्याम् मनोवाग्देहजैः मनोवाग्देहजेभिः
चतुर्थीमनोवाग्देहजाय मनोवाग्देहजाभ्याम् मनोवाग्देहजेभ्यः
पञ्चमीमनोवाग्देहजात् मनोवाग्देहजाभ्याम् मनोवाग्देहजेभ्यः
षष्ठीमनोवाग्देहजस्य मनोवाग्देहजयोः मनोवाग्देहजानाम्
सप्तमीमनोवाग्देहजे मनोवाग्देहजयोः मनोवाग्देहजेषु

समास मनोवाग्देहज

अव्यय ॰मनोवाग्देहजम् ॰मनोवाग्देहजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria