Declension table of ?manovāgdehaja

Deva

MasculineSingularDualPlural
Nominativemanovāgdehajaḥ manovāgdehajau manovāgdehajāḥ
Vocativemanovāgdehaja manovāgdehajau manovāgdehajāḥ
Accusativemanovāgdehajam manovāgdehajau manovāgdehajān
Instrumentalmanovāgdehajena manovāgdehajābhyām manovāgdehajaiḥ manovāgdehajebhiḥ
Dativemanovāgdehajāya manovāgdehajābhyām manovāgdehajebhyaḥ
Ablativemanovāgdehajāt manovāgdehajābhyām manovāgdehajebhyaḥ
Genitivemanovāgdehajasya manovāgdehajayoḥ manovāgdehajānām
Locativemanovāgdehaje manovāgdehajayoḥ manovāgdehajeṣu

Compound manovāgdehaja -

Adverb -manovāgdehajam -manovāgdehajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria