Declension table of ?manoramāpariṇayanacarita

Deva

NeuterSingularDualPlural
Nominativemanoramāpariṇayanacaritam manoramāpariṇayanacarite manoramāpariṇayanacaritāni
Vocativemanoramāpariṇayanacarita manoramāpariṇayanacarite manoramāpariṇayanacaritāni
Accusativemanoramāpariṇayanacaritam manoramāpariṇayanacarite manoramāpariṇayanacaritāni
Instrumentalmanoramāpariṇayanacaritena manoramāpariṇayanacaritābhyām manoramāpariṇayanacaritaiḥ
Dativemanoramāpariṇayanacaritāya manoramāpariṇayanacaritābhyām manoramāpariṇayanacaritebhyaḥ
Ablativemanoramāpariṇayanacaritāt manoramāpariṇayanacaritābhyām manoramāpariṇayanacaritebhyaḥ
Genitivemanoramāpariṇayanacaritasya manoramāpariṇayanacaritayoḥ manoramāpariṇayanacaritānām
Locativemanoramāpariṇayanacarite manoramāpariṇayanacaritayoḥ manoramāpariṇayanacariteṣu

Compound manoramāpariṇayanacarita -

Adverb -manoramāpariṇayanacaritam -manoramāpariṇayanacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria