सुबन्तावली ?मनोरमापरिणयनचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमामनोरमापरिणयनचरितम् मनोरमापरिणयनचरिते मनोरमापरिणयनचरितानि
सम्बोधनम्मनोरमापरिणयनचरित मनोरमापरिणयनचरिते मनोरमापरिणयनचरितानि
द्वितीयामनोरमापरिणयनचरितम् मनोरमापरिणयनचरिते मनोरमापरिणयनचरितानि
तृतीयामनोरमापरिणयनचरितेन मनोरमापरिणयनचरिताभ्याम् मनोरमापरिणयनचरितैः
चतुर्थीमनोरमापरिणयनचरिताय मनोरमापरिणयनचरिताभ्याम् मनोरमापरिणयनचरितेभ्यः
पञ्चमीमनोरमापरिणयनचरितात् मनोरमापरिणयनचरिताभ्याम् मनोरमापरिणयनचरितेभ्यः
षष्ठीमनोरमापरिणयनचरितस्य मनोरमापरिणयनचरितयोः मनोरमापरिणयनचरितानाम्
सप्तमीमनोरमापरिणयनचरिते मनोरमापरिणयनचरितयोः मनोरमापरिणयनचरितेषु

समास मनोरमापरिणयनचरित

अव्यय ॰मनोरमापरिणयनचरितम् ॰मनोरमापरिणयनचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria