Declension table of manomathana

Deva

MasculineSingularDualPlural
Nominativemanomathanaḥ manomathanau manomathanāḥ
Vocativemanomathana manomathanau manomathanāḥ
Accusativemanomathanam manomathanau manomathanān
Instrumentalmanomathanena manomathanābhyām manomathanaiḥ manomathanebhiḥ
Dativemanomathanāya manomathanābhyām manomathanebhyaḥ
Ablativemanomathanāt manomathanābhyām manomathanebhyaḥ
Genitivemanomathanasya manomathanayoḥ manomathanānām
Locativemanomathane manomathanayoḥ manomathaneṣu

Compound manomathana -

Adverb -manomathanam -manomathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria