सुबन्तावली ?मनोज्ञशब्दाभिगर्जित

Roma

पुमान्एकद्विबहु
प्रथमामनोज्ञशब्दाभिगर्जितः मनोज्ञशब्दाभिगर्जितौ मनोज्ञशब्दाभिगर्जिताः
सम्बोधनम्मनोज्ञशब्दाभिगर्जित मनोज्ञशब्दाभिगर्जितौ मनोज्ञशब्दाभिगर्जिताः
द्वितीयामनोज्ञशब्दाभिगर्जितम् मनोज्ञशब्दाभिगर्जितौ मनोज्ञशब्दाभिगर्जितान्
तृतीयामनोज्ञशब्दाभिगर्जितेन मनोज्ञशब्दाभिगर्जिताभ्याम् मनोज्ञशब्दाभिगर्जितैः मनोज्ञशब्दाभिगर्जितेभिः
चतुर्थीमनोज्ञशब्दाभिगर्जिताय मनोज्ञशब्दाभिगर्जिताभ्याम् मनोज्ञशब्दाभिगर्जितेभ्यः
पञ्चमीमनोज्ञशब्दाभिगर्जितात् मनोज्ञशब्दाभिगर्जिताभ्याम् मनोज्ञशब्दाभिगर्जितेभ्यः
षष्ठीमनोज्ञशब्दाभिगर्जितस्य मनोज्ञशब्दाभिगर्जितयोः मनोज्ञशब्दाभिगर्जितानाम्
सप्तमीमनोज्ञशब्दाभिगर्जिते मनोज्ञशब्दाभिगर्जितयोः मनोज्ञशब्दाभिगर्जितेषु

समास मनोज्ञशब्दाभिगर्जित

अव्यय ॰मनोज्ञशब्दाभिगर्जितम् ॰मनोज्ञशब्दाभिगर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria