सुबन्तावली ?मनोज्ञशब्दाभिगर्जितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मनोज्ञशब्दाभिगर्जितः | मनोज्ञशब्दाभिगर्जितौ | मनोज्ञशब्दाभिगर्जिताः |
सम्बोधनम् | मनोज्ञशब्दाभिगर्जित | मनोज्ञशब्दाभिगर्जितौ | मनोज्ञशब्दाभिगर्जिताः |
द्वितीया | मनोज्ञशब्दाभिगर्जितम् | मनोज्ञशब्दाभिगर्जितौ | मनोज्ञशब्दाभिगर्जितान् |
तृतीया | मनोज्ञशब्दाभिगर्जितेन | मनोज्ञशब्दाभिगर्जिताभ्याम् | मनोज्ञशब्दाभिगर्जितैः मनोज्ञशब्दाभिगर्जितेभिः |
चतुर्थी | मनोज्ञशब्दाभिगर्जिताय | मनोज्ञशब्दाभिगर्जिताभ्याम् | मनोज्ञशब्दाभिगर्जितेभ्यः |
पञ्चमी | मनोज्ञशब्दाभिगर्जितात् | मनोज्ञशब्दाभिगर्जिताभ्याम् | मनोज्ञशब्दाभिगर्जितेभ्यः |
षष्ठी | मनोज्ञशब्दाभिगर्जितस्य | मनोज्ञशब्दाभिगर्जितयोः | मनोज्ञशब्दाभिगर्जितानाम् |
सप्तमी | मनोज्ञशब्दाभिगर्जिते | मनोज्ञशब्दाभिगर्जितयोः | मनोज्ञशब्दाभिगर्जितेषु |